Declension table of ?sphuṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphuṇḍiṣyamāṇā sphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇāḥ
Vocativesphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇāḥ
Accusativesphuṇḍiṣyamāṇām sphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇāḥ
Instrumentalsphuṇḍiṣyamāṇayā sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇābhiḥ
Dativesphuṇḍiṣyamāṇāyai sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇābhyaḥ
Ablativesphuṇḍiṣyamāṇāyāḥ sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇābhyaḥ
Genitivesphuṇḍiṣyamāṇāyāḥ sphuṇḍiṣyamāṇayoḥ sphuṇḍiṣyamāṇānām
Locativesphuṇḍiṣyamāṇāyām sphuṇḍiṣyamāṇayoḥ sphuṇḍiṣyamāṇāsu

Adverb -sphuṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria