Declension table of ?sphuṇḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphuṇḍiṣyamāṇam sphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇāni
Vocativesphuṇḍiṣyamāṇa sphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇāni
Accusativesphuṇḍiṣyamāṇam sphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇāni
Instrumentalsphuṇḍiṣyamāṇena sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇaiḥ
Dativesphuṇḍiṣyamāṇāya sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇebhyaḥ
Ablativesphuṇḍiṣyamāṇāt sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇebhyaḥ
Genitivesphuṇḍiṣyamāṇasya sphuṇḍiṣyamāṇayoḥ sphuṇḍiṣyamāṇānām
Locativesphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇayoḥ sphuṇḍiṣyamāṇeṣu

Compound sphuṇḍiṣyamāṇa -

Adverb -sphuṇḍiṣyamāṇam -sphuṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria