Declension table of ?sphuṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphuṇḍiṣyamāṇaḥ sphuṇḍiṣyamāṇau sphuṇḍiṣyamāṇāḥ
Vocativesphuṇḍiṣyamāṇa sphuṇḍiṣyamāṇau sphuṇḍiṣyamāṇāḥ
Accusativesphuṇḍiṣyamāṇam sphuṇḍiṣyamāṇau sphuṇḍiṣyamāṇān
Instrumentalsphuṇḍiṣyamāṇena sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇaiḥ sphuṇḍiṣyamāṇebhiḥ
Dativesphuṇḍiṣyamāṇāya sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇebhyaḥ
Ablativesphuṇḍiṣyamāṇāt sphuṇḍiṣyamāṇābhyām sphuṇḍiṣyamāṇebhyaḥ
Genitivesphuṇḍiṣyamāṇasya sphuṇḍiṣyamāṇayoḥ sphuṇḍiṣyamāṇānām
Locativesphuṇḍiṣyamāṇe sphuṇḍiṣyamāṇayoḥ sphuṇḍiṣyamāṇeṣu

Compound sphuṇḍiṣyamāṇa -

Adverb -sphuṇḍiṣyamāṇam -sphuṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria