Declension table of ?sphuṇḍantī

Deva

FeminineSingularDualPlural
Nominativesphuṇḍantī sphuṇḍantyau sphuṇḍantyaḥ
Vocativesphuṇḍanti sphuṇḍantyau sphuṇḍantyaḥ
Accusativesphuṇḍantīm sphuṇḍantyau sphuṇḍantīḥ
Instrumentalsphuṇḍantyā sphuṇḍantībhyām sphuṇḍantībhiḥ
Dativesphuṇḍantyai sphuṇḍantībhyām sphuṇḍantībhyaḥ
Ablativesphuṇḍantyāḥ sphuṇḍantībhyām sphuṇḍantībhyaḥ
Genitivesphuṇḍantyāḥ sphuṇḍantyoḥ sphuṇḍantīnām
Locativesphuṇḍantyām sphuṇḍantyoḥ sphuṇḍantīṣu

Compound sphuṇḍanti - sphuṇḍantī -

Adverb -sphuṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria