Declension table of ?sphuṇḍamāna

Deva

NeuterSingularDualPlural
Nominativesphuṇḍamānam sphuṇḍamāne sphuṇḍamānāni
Vocativesphuṇḍamāna sphuṇḍamāne sphuṇḍamānāni
Accusativesphuṇḍamānam sphuṇḍamāne sphuṇḍamānāni
Instrumentalsphuṇḍamānena sphuṇḍamānābhyām sphuṇḍamānaiḥ
Dativesphuṇḍamānāya sphuṇḍamānābhyām sphuṇḍamānebhyaḥ
Ablativesphuṇḍamānāt sphuṇḍamānābhyām sphuṇḍamānebhyaḥ
Genitivesphuṇḍamānasya sphuṇḍamānayoḥ sphuṇḍamānānām
Locativesphuṇḍamāne sphuṇḍamānayoḥ sphuṇḍamāneṣu

Compound sphuṇḍamāna -

Adverb -sphuṇḍamānam -sphuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria