Declension table of ?sphuṇḍamāna

Deva

MasculineSingularDualPlural
Nominativesphuṇḍamānaḥ sphuṇḍamānau sphuṇḍamānāḥ
Vocativesphuṇḍamāna sphuṇḍamānau sphuṇḍamānāḥ
Accusativesphuṇḍamānam sphuṇḍamānau sphuṇḍamānān
Instrumentalsphuṇḍamānena sphuṇḍamānābhyām sphuṇḍamānaiḥ sphuṇḍamānebhiḥ
Dativesphuṇḍamānāya sphuṇḍamānābhyām sphuṇḍamānebhyaḥ
Ablativesphuṇḍamānāt sphuṇḍamānābhyām sphuṇḍamānebhyaḥ
Genitivesphuṇḍamānasya sphuṇḍamānayoḥ sphuṇḍamānānām
Locativesphuṇḍamāne sphuṇḍamānayoḥ sphuṇḍamāneṣu

Compound sphuṇḍamāna -

Adverb -sphuṇḍamānam -sphuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria