Declension table of ?sphoritavat

Deva

MasculineSingularDualPlural
Nominativesphoritavān sphoritavantau sphoritavantaḥ
Vocativesphoritavan sphoritavantau sphoritavantaḥ
Accusativesphoritavantam sphoritavantau sphoritavataḥ
Instrumentalsphoritavatā sphoritavadbhyām sphoritavadbhiḥ
Dativesphoritavate sphoritavadbhyām sphoritavadbhyaḥ
Ablativesphoritavataḥ sphoritavadbhyām sphoritavadbhyaḥ
Genitivesphoritavataḥ sphoritavatoḥ sphoritavatām
Locativesphoritavati sphoritavatoḥ sphoritavatsu

Compound sphoritavat -

Adverb -sphoritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria