सुबन्तावली ?स्फोरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फोरयिष्यन्ती स्फोरयिष्यन्त्यौ स्फोरयिष्यन्त्यः
सम्बोधनम्स्फोरयिष्यन्ति स्फोरयिष्यन्त्यौ स्फोरयिष्यन्त्यः
द्वितीयास्फोरयिष्यन्तीम् स्फोरयिष्यन्त्यौ स्फोरयिष्यन्तीः
तृतीयास्फोरयिष्यन्त्या स्फोरयिष्यन्तीभ्याम् स्फोरयिष्यन्तीभिः
चतुर्थीस्फोरयिष्यन्त्यै स्फोरयिष्यन्तीभ्याम् स्फोरयिष्यन्तीभ्यः
पञ्चमीस्फोरयिष्यन्त्याः स्फोरयिष्यन्तीभ्याम् स्फोरयिष्यन्तीभ्यः
षष्ठीस्फोरयिष्यन्त्याः स्फोरयिष्यन्त्योः स्फोरयिष्यन्तीनाम्
सप्तमीस्फोरयिष्यन्त्याम् स्फोरयिष्यन्त्योः स्फोरयिष्यन्तीषु

समास स्फोरयिष्यन्ति स्फोरयिष्यन्ती

अव्यय ॰स्फोरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria