Declension table of ?sphorayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphorayiṣyamāṇam sphorayiṣyamāṇe sphorayiṣyamāṇāni
Vocativesphorayiṣyamāṇa sphorayiṣyamāṇe sphorayiṣyamāṇāni
Accusativesphorayiṣyamāṇam sphorayiṣyamāṇe sphorayiṣyamāṇāni
Instrumentalsphorayiṣyamāṇena sphorayiṣyamāṇābhyām sphorayiṣyamāṇaiḥ
Dativesphorayiṣyamāṇāya sphorayiṣyamāṇābhyām sphorayiṣyamāṇebhyaḥ
Ablativesphorayiṣyamāṇāt sphorayiṣyamāṇābhyām sphorayiṣyamāṇebhyaḥ
Genitivesphorayiṣyamāṇasya sphorayiṣyamāṇayoḥ sphorayiṣyamāṇānām
Locativesphorayiṣyamāṇe sphorayiṣyamāṇayoḥ sphorayiṣyamāṇeṣu

Compound sphorayiṣyamāṇa -

Adverb -sphorayiṣyamāṇam -sphorayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria