सुबन्तावली ?स्फोरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फोरयिष्यमाणः स्फोरयिष्यमाणौ स्फोरयिष्यमाणाः
सम्बोधनम्स्फोरयिष्यमाण स्फोरयिष्यमाणौ स्फोरयिष्यमाणाः
द्वितीयास्फोरयिष्यमाणम् स्फोरयिष्यमाणौ स्फोरयिष्यमाणान्
तृतीयास्फोरयिष्यमाणेन स्फोरयिष्यमाणाभ्याम् स्फोरयिष्यमाणैः स्फोरयिष्यमाणेभिः
चतुर्थीस्फोरयिष्यमाणाय स्फोरयिष्यमाणाभ्याम् स्फोरयिष्यमाणेभ्यः
पञ्चमीस्फोरयिष्यमाणात् स्फोरयिष्यमाणाभ्याम् स्फोरयिष्यमाणेभ्यः
षष्ठीस्फोरयिष्यमाणस्य स्फोरयिष्यमाणयोः स्फोरयिष्यमाणानाम्
सप्तमीस्फोरयिष्यमाणे स्फोरयिष्यमाणयोः स्फोरयिष्यमाणेषु

समास स्फोरयिष्यमाण

अव्यय ॰स्फोरयिष्यमाणम् ॰स्फोरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria