Declension table of ?sphoraṇīya

Deva

MasculineSingularDualPlural
Nominativesphoraṇīyaḥ sphoraṇīyau sphoraṇīyāḥ
Vocativesphoraṇīya sphoraṇīyau sphoraṇīyāḥ
Accusativesphoraṇīyam sphoraṇīyau sphoraṇīyān
Instrumentalsphoraṇīyena sphoraṇīyābhyām sphoraṇīyaiḥ sphoraṇīyebhiḥ
Dativesphoraṇīyāya sphoraṇīyābhyām sphoraṇīyebhyaḥ
Ablativesphoraṇīyāt sphoraṇīyābhyām sphoraṇīyebhyaḥ
Genitivesphoraṇīyasya sphoraṇīyayoḥ sphoraṇīyānām
Locativesphoraṇīye sphoraṇīyayoḥ sphoraṇīyeṣu

Compound sphoraṇīya -

Adverb -sphoraṇīyam -sphoraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria