Declension table of ?sphoṭitavatī

Deva

FeminineSingularDualPlural
Nominativesphoṭitavatī sphoṭitavatyau sphoṭitavatyaḥ
Vocativesphoṭitavati sphoṭitavatyau sphoṭitavatyaḥ
Accusativesphoṭitavatīm sphoṭitavatyau sphoṭitavatīḥ
Instrumentalsphoṭitavatyā sphoṭitavatībhyām sphoṭitavatībhiḥ
Dativesphoṭitavatyai sphoṭitavatībhyām sphoṭitavatībhyaḥ
Ablativesphoṭitavatyāḥ sphoṭitavatībhyām sphoṭitavatībhyaḥ
Genitivesphoṭitavatyāḥ sphoṭitavatyoḥ sphoṭitavatīnām
Locativesphoṭitavatyām sphoṭitavatyoḥ sphoṭitavatīṣu

Compound sphoṭitavati - sphoṭitavatī -

Adverb -sphoṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria