Declension table of sphoṭita

Deva

MasculineSingularDualPlural
Nominativesphoṭitaḥ sphoṭitau sphoṭitāḥ
Vocativesphoṭita sphoṭitau sphoṭitāḥ
Accusativesphoṭitam sphoṭitau sphoṭitān
Instrumentalsphoṭitena sphoṭitābhyām sphoṭitaiḥ sphoṭitebhiḥ
Dativesphoṭitāya sphoṭitābhyām sphoṭitebhyaḥ
Ablativesphoṭitāt sphoṭitābhyām sphoṭitebhyaḥ
Genitivesphoṭitasya sphoṭitayoḥ sphoṭitānām
Locativesphoṭite sphoṭitayoḥ sphoṭiteṣu

Compound sphoṭita -

Adverb -sphoṭitam -sphoṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria