Declension table of sphoṭaśataka

Deva

NeuterSingularDualPlural
Nominativesphoṭaśatakam sphoṭaśatake sphoṭaśatakāni
Vocativesphoṭaśataka sphoṭaśatake sphoṭaśatakāni
Accusativesphoṭaśatakam sphoṭaśatake sphoṭaśatakāni
Instrumentalsphoṭaśatakena sphoṭaśatakābhyām sphoṭaśatakaiḥ
Dativesphoṭaśatakāya sphoṭaśatakābhyām sphoṭaśatakebhyaḥ
Ablativesphoṭaśatakāt sphoṭaśatakābhyām sphoṭaśatakebhyaḥ
Genitivesphoṭaśatakasya sphoṭaśatakayoḥ sphoṭaśatakānām
Locativesphoṭaśatake sphoṭaśatakayoḥ sphoṭaśatakeṣu

Compound sphoṭaśataka -

Adverb -sphoṭaśatakam -sphoṭaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria