Declension table of ?sphoṭayitavya

Deva

MasculineSingularDualPlural
Nominativesphoṭayitavyaḥ sphoṭayitavyau sphoṭayitavyāḥ
Vocativesphoṭayitavya sphoṭayitavyau sphoṭayitavyāḥ
Accusativesphoṭayitavyam sphoṭayitavyau sphoṭayitavyān
Instrumentalsphoṭayitavyena sphoṭayitavyābhyām sphoṭayitavyaiḥ sphoṭayitavyebhiḥ
Dativesphoṭayitavyāya sphoṭayitavyābhyām sphoṭayitavyebhyaḥ
Ablativesphoṭayitavyāt sphoṭayitavyābhyām sphoṭayitavyebhyaḥ
Genitivesphoṭayitavyasya sphoṭayitavyayoḥ sphoṭayitavyānām
Locativesphoṭayitavye sphoṭayitavyayoḥ sphoṭayitavyeṣu

Compound sphoṭayitavya -

Adverb -sphoṭayitavyam -sphoṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria