सुबन्तावली ?स्फोटयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्फोटयितव्यः स्फोटयितव्यौ स्फोटयितव्याः
सम्बोधनम्स्फोटयितव्य स्फोटयितव्यौ स्फोटयितव्याः
द्वितीयास्फोटयितव्यम् स्फोटयितव्यौ स्फोटयितव्यान्
तृतीयास्फोटयितव्येन स्फोटयितव्याभ्याम् स्फोटयितव्यैः स्फोटयितव्येभिः
चतुर्थीस्फोटयितव्याय स्फोटयितव्याभ्याम् स्फोटयितव्येभ्यः
पञ्चमीस्फोटयितव्यात् स्फोटयितव्याभ्याम् स्फोटयितव्येभ्यः
षष्ठीस्फोटयितव्यस्य स्फोटयितव्ययोः स्फोटयितव्यानाम्
सप्तमीस्फोटयितव्ये स्फोटयितव्ययोः स्फोटयितव्येषु

समास स्फोटयितव्य

अव्यय ॰स्फोटयितव्यम् ॰स्फोटयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria