सुबन्तावली ?स्फोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फोटयिष्यन्ती स्फोटयिष्यन्त्यौ स्फोटयिष्यन्त्यः
सम्बोधनम्स्फोटयिष्यन्ति स्फोटयिष्यन्त्यौ स्फोटयिष्यन्त्यः
द्वितीयास्फोटयिष्यन्तीम् स्फोटयिष्यन्त्यौ स्फोटयिष्यन्तीः
तृतीयास्फोटयिष्यन्त्या स्फोटयिष्यन्तीभ्याम् स्फोटयिष्यन्तीभिः
चतुर्थीस्फोटयिष्यन्त्यै स्फोटयिष्यन्तीभ्याम् स्फोटयिष्यन्तीभ्यः
पञ्चमीस्फोटयिष्यन्त्याः स्फोटयिष्यन्तीभ्याम् स्फोटयिष्यन्तीभ्यः
षष्ठीस्फोटयिष्यन्त्याः स्फोटयिष्यन्त्योः स्फोटयिष्यन्तीनाम्
सप्तमीस्फोटयिष्यन्त्याम् स्फोटयिष्यन्त्योः स्फोटयिष्यन्तीषु

समास स्फोटयिष्यन्ति स्फोटयिष्यन्ती

अव्यय ॰स्फोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria