सुबन्तावली ?स्फोटयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्फोटयिष्यमाणा स्फोटयिष्यमाणे स्फोटयिष्यमाणाः
सम्बोधनम्स्फोटयिष्यमाणे स्फोटयिष्यमाणे स्फोटयिष्यमाणाः
द्वितीयास्फोटयिष्यमाणाम् स्फोटयिष्यमाणे स्फोटयिष्यमाणाः
तृतीयास्फोटयिष्यमाणया स्फोटयिष्यमाणाभ्याम् स्फोटयिष्यमाणाभिः
चतुर्थीस्फोटयिष्यमाणायै स्फोटयिष्यमाणाभ्याम् स्फोटयिष्यमाणाभ्यः
पञ्चमीस्फोटयिष्यमाणायाः स्फोटयिष्यमाणाभ्याम् स्फोटयिष्यमाणाभ्यः
षष्ठीस्फोटयिष्यमाणायाः स्फोटयिष्यमाणयोः स्फोटयिष्यमाणानाम्
सप्तमीस्फोटयिष्यमाणायाम् स्फोटयिष्यमाणयोः स्फोटयिष्यमाणासु

अव्यय ॰स्फोटयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria