Declension table of ?sphoṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphoṭayiṣyamāṇā sphoṭayiṣyamāṇe sphoṭayiṣyamāṇāḥ
Vocativesphoṭayiṣyamāṇe sphoṭayiṣyamāṇe sphoṭayiṣyamāṇāḥ
Accusativesphoṭayiṣyamāṇām sphoṭayiṣyamāṇe sphoṭayiṣyamāṇāḥ
Instrumentalsphoṭayiṣyamāṇayā sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇābhiḥ
Dativesphoṭayiṣyamāṇāyai sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇābhyaḥ
Ablativesphoṭayiṣyamāṇāyāḥ sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇābhyaḥ
Genitivesphoṭayiṣyamāṇāyāḥ sphoṭayiṣyamāṇayoḥ sphoṭayiṣyamāṇānām
Locativesphoṭayiṣyamāṇāyām sphoṭayiṣyamāṇayoḥ sphoṭayiṣyamāṇāsu

Adverb -sphoṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria