Declension table of ?sphoṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphoṭayiṣyamāṇam sphoṭayiṣyamāṇe sphoṭayiṣyamāṇāni
Vocativesphoṭayiṣyamāṇa sphoṭayiṣyamāṇe sphoṭayiṣyamāṇāni
Accusativesphoṭayiṣyamāṇam sphoṭayiṣyamāṇe sphoṭayiṣyamāṇāni
Instrumentalsphoṭayiṣyamāṇena sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇaiḥ
Dativesphoṭayiṣyamāṇāya sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇebhyaḥ
Ablativesphoṭayiṣyamāṇāt sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇebhyaḥ
Genitivesphoṭayiṣyamāṇasya sphoṭayiṣyamāṇayoḥ sphoṭayiṣyamāṇānām
Locativesphoṭayiṣyamāṇe sphoṭayiṣyamāṇayoḥ sphoṭayiṣyamāṇeṣu

Compound sphoṭayiṣyamāṇa -

Adverb -sphoṭayiṣyamāṇam -sphoṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria