सुबन्तावली ?स्फोटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फोटयिष्यमाणः स्फोटयिष्यमाणौ स्फोटयिष्यमाणाः
सम्बोधनम्स्फोटयिष्यमाण स्फोटयिष्यमाणौ स्फोटयिष्यमाणाः
द्वितीयास्फोटयिष्यमाणम् स्फोटयिष्यमाणौ स्फोटयिष्यमाणान्
तृतीयास्फोटयिष्यमाणेन स्फोटयिष्यमाणाभ्याम् स्फोटयिष्यमाणैः स्फोटयिष्यमाणेभिः
चतुर्थीस्फोटयिष्यमाणाय स्फोटयिष्यमाणाभ्याम् स्फोटयिष्यमाणेभ्यः
पञ्चमीस्फोटयिष्यमाणात् स्फोटयिष्यमाणाभ्याम् स्फोटयिष्यमाणेभ्यः
षष्ठीस्फोटयिष्यमाणस्य स्फोटयिष्यमाणयोः स्फोटयिष्यमाणानाम्
सप्तमीस्फोटयिष्यमाणे स्फोटयिष्यमाणयोः स्फोटयिष्यमाणेषु

समास स्फोटयिष्यमाण

अव्यय ॰स्फोटयिष्यमाणम् ॰स्फोटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria