Declension table of ?sphoṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphoṭayiṣyamāṇaḥ sphoṭayiṣyamāṇau sphoṭayiṣyamāṇāḥ
Vocativesphoṭayiṣyamāṇa sphoṭayiṣyamāṇau sphoṭayiṣyamāṇāḥ
Accusativesphoṭayiṣyamāṇam sphoṭayiṣyamāṇau sphoṭayiṣyamāṇān
Instrumentalsphoṭayiṣyamāṇena sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇaiḥ sphoṭayiṣyamāṇebhiḥ
Dativesphoṭayiṣyamāṇāya sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇebhyaḥ
Ablativesphoṭayiṣyamāṇāt sphoṭayiṣyamāṇābhyām sphoṭayiṣyamāṇebhyaḥ
Genitivesphoṭayiṣyamāṇasya sphoṭayiṣyamāṇayoḥ sphoṭayiṣyamāṇānām
Locativesphoṭayiṣyamāṇe sphoṭayiṣyamāṇayoḥ sphoṭayiṣyamāṇeṣu

Compound sphoṭayiṣyamāṇa -

Adverb -sphoṭayiṣyamāṇam -sphoṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria