Declension table of sphoṭavāda

Deva

MasculineSingularDualPlural
Nominativesphoṭavādaḥ sphoṭavādau sphoṭavādāḥ
Vocativesphoṭavāda sphoṭavādau sphoṭavādāḥ
Accusativesphoṭavādam sphoṭavādau sphoṭavādān
Instrumentalsphoṭavādena sphoṭavādābhyām sphoṭavādaiḥ sphoṭavādebhiḥ
Dativesphoṭavādāya sphoṭavādābhyām sphoṭavādebhyaḥ
Ablativesphoṭavādāt sphoṭavādābhyām sphoṭavādebhyaḥ
Genitivesphoṭavādasya sphoṭavādayoḥ sphoṭavādānām
Locativesphoṭavāde sphoṭavādayoḥ sphoṭavādeṣu

Compound sphoṭavāda -

Adverb -sphoṭavādam -sphoṭavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria