Declension table of sphoṭatvanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativesphoṭatvanirūpaṇam sphoṭatvanirūpaṇe sphoṭatvanirūpaṇāni
Vocativesphoṭatvanirūpaṇa sphoṭatvanirūpaṇe sphoṭatvanirūpaṇāni
Accusativesphoṭatvanirūpaṇam sphoṭatvanirūpaṇe sphoṭatvanirūpaṇāni
Instrumentalsphoṭatvanirūpaṇena sphoṭatvanirūpaṇābhyām sphoṭatvanirūpaṇaiḥ
Dativesphoṭatvanirūpaṇāya sphoṭatvanirūpaṇābhyām sphoṭatvanirūpaṇebhyaḥ
Ablativesphoṭatvanirūpaṇāt sphoṭatvanirūpaṇābhyām sphoṭatvanirūpaṇebhyaḥ
Genitivesphoṭatvanirūpaṇasya sphoṭatvanirūpaṇayoḥ sphoṭatvanirūpaṇānām
Locativesphoṭatvanirūpaṇe sphoṭatvanirūpaṇayoḥ sphoṭatvanirūpaṇeṣu

Compound sphoṭatvanirūpaṇa -

Adverb -sphoṭatvanirūpaṇam -sphoṭatvanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria