Declension table of sphoṭanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativesphoṭanirūpaṇam sphoṭanirūpaṇe sphoṭanirūpaṇāni
Vocativesphoṭanirūpaṇa sphoṭanirūpaṇe sphoṭanirūpaṇāni
Accusativesphoṭanirūpaṇam sphoṭanirūpaṇe sphoṭanirūpaṇāni
Instrumentalsphoṭanirūpaṇena sphoṭanirūpaṇābhyām sphoṭanirūpaṇaiḥ
Dativesphoṭanirūpaṇāya sphoṭanirūpaṇābhyām sphoṭanirūpaṇebhyaḥ
Ablativesphoṭanirūpaṇāt sphoṭanirūpaṇābhyām sphoṭanirūpaṇebhyaḥ
Genitivesphoṭanirūpaṇasya sphoṭanirūpaṇayoḥ sphoṭanirūpaṇānām
Locativesphoṭanirūpaṇe sphoṭanirūpaṇayoḥ sphoṭanirūpaṇeṣu

Compound sphoṭanirūpaṇa -

Adverb -sphoṭanirūpaṇam -sphoṭanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria