Declension table of ?sphīyamāna

Deva

MasculineSingularDualPlural
Nominativesphīyamānaḥ sphīyamānau sphīyamānāḥ
Vocativesphīyamāna sphīyamānau sphīyamānāḥ
Accusativesphīyamānam sphīyamānau sphīyamānān
Instrumentalsphīyamānena sphīyamānābhyām sphīyamānaiḥ sphīyamānebhiḥ
Dativesphīyamānāya sphīyamānābhyām sphīyamānebhyaḥ
Ablativesphīyamānāt sphīyamānābhyām sphīyamānebhyaḥ
Genitivesphīyamānasya sphīyamānayoḥ sphīyamānānām
Locativesphīyamāne sphīyamānayoḥ sphīyamāneṣu

Compound sphīyamāna -

Adverb -sphīyamānam -sphīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria