Declension table of ?sphītavatī

Deva

FeminineSingularDualPlural
Nominativesphītavatī sphītavatyau sphītavatyaḥ
Vocativesphītavati sphītavatyau sphītavatyaḥ
Accusativesphītavatīm sphītavatyau sphītavatīḥ
Instrumentalsphītavatyā sphītavatībhyām sphītavatībhiḥ
Dativesphītavatyai sphītavatībhyām sphītavatībhyaḥ
Ablativesphītavatyāḥ sphītavatībhyām sphītavatībhyaḥ
Genitivesphītavatyāḥ sphītavatyoḥ sphītavatīnām
Locativesphītavatyām sphītavatyoḥ sphītavatīṣu

Compound sphītavati - sphītavatī -

Adverb -sphītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria