Declension table of ?sphītavat

Deva

MasculineSingularDualPlural
Nominativesphītavān sphītavantau sphītavantaḥ
Vocativesphītavan sphītavantau sphītavantaḥ
Accusativesphītavantam sphītavantau sphītavataḥ
Instrumentalsphītavatā sphītavadbhyām sphītavadbhiḥ
Dativesphītavate sphītavadbhyām sphītavadbhyaḥ
Ablativesphītavataḥ sphītavadbhyām sphītavadbhyaḥ
Genitivesphītavataḥ sphītavatoḥ sphītavatām
Locativesphītavati sphītavatoḥ sphītavatsu

Compound sphītavat -

Adverb -sphītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria