Declension table of sphīta

Deva

MasculineSingularDualPlural
Nominativesphītaḥ sphītau sphītāḥ
Vocativesphīta sphītau sphītāḥ
Accusativesphītam sphītau sphītān
Instrumentalsphītena sphītābhyām sphītaiḥ sphītebhiḥ
Dativesphītāya sphītābhyām sphītebhyaḥ
Ablativesphītāt sphītābhyām sphītebhyaḥ
Genitivesphītasya sphītayoḥ sphītānām
Locativesphīte sphītayoḥ sphīteṣu

Compound sphīta -

Adverb -sphītam -sphītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria