सुबन्तावली ?स्फवि

Roma

पुमान्एकद्विबहु
प्रथमास्फविः स्फवी स्फवयः
सम्बोधनम्स्फवे स्फवी स्फवयः
द्वितीयास्फविम् स्फवी स्फवीन्
तृतीयास्फविना स्फविभ्याम् स्फविभिः
चतुर्थीस्फवये स्फविभ्याम् स्फविभ्यः
पञ्चमीस्फवेः स्फविभ्याम् स्फविभ्यः
षष्ठीस्फवेः स्फव्योः स्फवीनाम्
सप्तमीस्फवौ स्फव्योः स्फविषु

समास स्फवि

अव्यय ॰स्फवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria