Declension table of ?spharyamāṇa

Deva

MasculineSingularDualPlural
Nominativespharyamāṇaḥ spharyamāṇau spharyamāṇāḥ
Vocativespharyamāṇa spharyamāṇau spharyamāṇāḥ
Accusativespharyamāṇam spharyamāṇau spharyamāṇān
Instrumentalspharyamāṇena spharyamāṇābhyām spharyamāṇaiḥ spharyamāṇebhiḥ
Dativespharyamāṇāya spharyamāṇābhyām spharyamāṇebhyaḥ
Ablativespharyamāṇāt spharyamāṇābhyām spharyamāṇebhyaḥ
Genitivespharyamāṇasya spharyamāṇayoḥ spharyamāṇānām
Locativespharyamāṇe spharyamāṇayoḥ spharyamāṇeṣu

Compound spharyamāṇa -

Adverb -spharyamāṇam -spharyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria