Declension table of ?sphartavatī

Deva

FeminineSingularDualPlural
Nominativesphartavatī sphartavatyau sphartavatyaḥ
Vocativesphartavati sphartavatyau sphartavatyaḥ
Accusativesphartavatīm sphartavatyau sphartavatīḥ
Instrumentalsphartavatyā sphartavatībhyām sphartavatībhiḥ
Dativesphartavatyai sphartavatībhyām sphartavatībhyaḥ
Ablativesphartavatyāḥ sphartavatībhyām sphartavatībhyaḥ
Genitivesphartavatyāḥ sphartavatyoḥ sphartavatīnām
Locativesphartavatyām sphartavatyoḥ sphartavatīṣu

Compound sphartavati - sphartavatī -

Adverb -sphartavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria