Declension table of ?sphartavat

Deva

MasculineSingularDualPlural
Nominativesphartavān sphartavantau sphartavantaḥ
Vocativesphartavan sphartavantau sphartavantaḥ
Accusativesphartavantam sphartavantau sphartavataḥ
Instrumentalsphartavatā sphartavadbhyām sphartavadbhiḥ
Dativesphartavate sphartavadbhyām sphartavadbhyaḥ
Ablativesphartavataḥ sphartavadbhyām sphartavadbhyaḥ
Genitivesphartavataḥ sphartavatoḥ sphartavatām
Locativesphartavati sphartavatoḥ sphartavatsu

Compound sphartavat -

Adverb -sphartavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria