Declension table of ?sphariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphariṣyamāṇā sphariṣyamāṇe sphariṣyamāṇāḥ
Vocativesphariṣyamāṇe sphariṣyamāṇe sphariṣyamāṇāḥ
Accusativesphariṣyamāṇām sphariṣyamāṇe sphariṣyamāṇāḥ
Instrumentalsphariṣyamāṇayā sphariṣyamāṇābhyām sphariṣyamāṇābhiḥ
Dativesphariṣyamāṇāyai sphariṣyamāṇābhyām sphariṣyamāṇābhyaḥ
Ablativesphariṣyamāṇāyāḥ sphariṣyamāṇābhyām sphariṣyamāṇābhyaḥ
Genitivesphariṣyamāṇāyāḥ sphariṣyamāṇayoḥ sphariṣyamāṇānām
Locativesphariṣyamāṇāyām sphariṣyamāṇayoḥ sphariṣyamāṇāsu

Adverb -sphariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria