Declension table of ?spharaṇīya

Deva

NeuterSingularDualPlural
Nominativespharaṇīyam spharaṇīye spharaṇīyāni
Vocativespharaṇīya spharaṇīye spharaṇīyāni
Accusativespharaṇīyam spharaṇīye spharaṇīyāni
Instrumentalspharaṇīyena spharaṇīyābhyām spharaṇīyaiḥ
Dativespharaṇīyāya spharaṇīyābhyām spharaṇīyebhyaḥ
Ablativespharaṇīyāt spharaṇīyābhyām spharaṇīyebhyaḥ
Genitivespharaṇīyasya spharaṇīyayoḥ spharaṇīyānām
Locativespharaṇīye spharaṇīyayoḥ spharaṇīyeṣu

Compound spharaṇīya -

Adverb -spharaṇīyam -spharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria