Declension table of ?sphalitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphalitavyam | sphalitavye | sphalitavyāni |
Vocative | sphalitavya | sphalitavye | sphalitavyāni |
Accusative | sphalitavyam | sphalitavye | sphalitavyāni |
Instrumental | sphalitavyena | sphalitavyābhyām | sphalitavyaiḥ |
Dative | sphalitavyāya | sphalitavyābhyām | sphalitavyebhyaḥ |
Ablative | sphalitavyāt | sphalitavyābhyām | sphalitavyebhyaḥ |
Genitive | sphalitavyasya | sphalitavyayoḥ | sphalitavyānām |
Locative | sphalitavye | sphalitavyayoḥ | sphalitavyeṣu |