Declension table of ?sphaliṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphaliṣyat | sphaliṣyantī sphaliṣyatī | sphaliṣyanti |
Vocative | sphaliṣyat | sphaliṣyantī sphaliṣyatī | sphaliṣyanti |
Accusative | sphaliṣyat | sphaliṣyantī sphaliṣyatī | sphaliṣyanti |
Instrumental | sphaliṣyatā | sphaliṣyadbhyām | sphaliṣyadbhiḥ |
Dative | sphaliṣyate | sphaliṣyadbhyām | sphaliṣyadbhyaḥ |
Ablative | sphaliṣyataḥ | sphaliṣyadbhyām | sphaliṣyadbhyaḥ |
Genitive | sphaliṣyataḥ | sphaliṣyatoḥ | sphaliṣyatām |
Locative | sphaliṣyati | sphaliṣyatoḥ | sphaliṣyatsu |