Declension table of ?sphaliṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphaliṣyan | sphaliṣyantau | sphaliṣyantaḥ |
Vocative | sphaliṣyan | sphaliṣyantau | sphaliṣyantaḥ |
Accusative | sphaliṣyantam | sphaliṣyantau | sphaliṣyataḥ |
Instrumental | sphaliṣyatā | sphaliṣyadbhyām | sphaliṣyadbhiḥ |
Dative | sphaliṣyate | sphaliṣyadbhyām | sphaliṣyadbhyaḥ |
Ablative | sphaliṣyataḥ | sphaliṣyadbhyām | sphaliṣyadbhyaḥ |
Genitive | sphaliṣyataḥ | sphaliṣyatoḥ | sphaliṣyatām |
Locative | sphaliṣyati | sphaliṣyatoḥ | sphaliṣyatsu |