Declension table of ?sphaliṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphaliṣyantī | sphaliṣyantyau | sphaliṣyantyaḥ |
Vocative | sphaliṣyanti | sphaliṣyantyau | sphaliṣyantyaḥ |
Accusative | sphaliṣyantīm | sphaliṣyantyau | sphaliṣyantīḥ |
Instrumental | sphaliṣyantyā | sphaliṣyantībhyām | sphaliṣyantībhiḥ |
Dative | sphaliṣyantyai | sphaliṣyantībhyām | sphaliṣyantībhyaḥ |
Ablative | sphaliṣyantyāḥ | sphaliṣyantībhyām | sphaliṣyantībhyaḥ |
Genitive | sphaliṣyantyāḥ | sphaliṣyantyoḥ | sphaliṣyantīnām |
Locative | sphaliṣyantyām | sphaliṣyantyoḥ | sphaliṣyantīṣu |