Declension table of ?sphalantī

Deva

FeminineSingularDualPlural
Nominativesphalantī sphalantyau sphalantyaḥ
Vocativesphalanti sphalantyau sphalantyaḥ
Accusativesphalantīm sphalantyau sphalantīḥ
Instrumentalsphalantyā sphalantībhyām sphalantībhiḥ
Dativesphalantyai sphalantībhyām sphalantībhyaḥ
Ablativesphalantyāḥ sphalantībhyām sphalantībhyaḥ
Genitivesphalantyāḥ sphalantyoḥ sphalantīnām
Locativesphalantyām sphalantyoḥ sphalantīṣu

Compound sphalanti - sphalantī -

Adverb -sphalanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria