Declension table of ?sphālyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālyamānam | sphālyamāne | sphālyamānāni |
Vocative | sphālyamāna | sphālyamāne | sphālyamānāni |
Accusative | sphālyamānam | sphālyamāne | sphālyamānāni |
Instrumental | sphālyamānena | sphālyamānābhyām | sphālyamānaiḥ |
Dative | sphālyamānāya | sphālyamānābhyām | sphālyamānebhyaḥ |
Ablative | sphālyamānāt | sphālyamānābhyām | sphālyamānebhyaḥ |
Genitive | sphālyamānasya | sphālyamānayoḥ | sphālyamānānām |
Locative | sphālyamāne | sphālyamānayoḥ | sphālyamāneṣu |