Declension table of ?sphālyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālyamānaḥ | sphālyamānau | sphālyamānāḥ |
Vocative | sphālyamāna | sphālyamānau | sphālyamānāḥ |
Accusative | sphālyamānam | sphālyamānau | sphālyamānān |
Instrumental | sphālyamānena | sphālyamānābhyām | sphālyamānaiḥ sphālyamānebhiḥ |
Dative | sphālyamānāya | sphālyamānābhyām | sphālyamānebhyaḥ |
Ablative | sphālyamānāt | sphālyamānābhyām | sphālyamānebhyaḥ |
Genitive | sphālyamānasya | sphālyamānayoḥ | sphālyamānānām |
Locative | sphālyamāne | sphālyamānayoḥ | sphālyamāneṣu |