Declension table of ?sphālitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālitavān | sphālitavantau | sphālitavantaḥ |
Vocative | sphālitavan | sphālitavantau | sphālitavantaḥ |
Accusative | sphālitavantam | sphālitavantau | sphālitavataḥ |
Instrumental | sphālitavatā | sphālitavadbhyām | sphālitavadbhiḥ |
Dative | sphālitavate | sphālitavadbhyām | sphālitavadbhyaḥ |
Ablative | sphālitavataḥ | sphālitavadbhyām | sphālitavadbhyaḥ |
Genitive | sphālitavataḥ | sphālitavatoḥ | sphālitavatām |
Locative | sphālitavati | sphālitavatoḥ | sphālitavatsu |