Declension table of ?sphālitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālitam | sphālite | sphālitāni |
Vocative | sphālita | sphālite | sphālitāni |
Accusative | sphālitam | sphālite | sphālitāni |
Instrumental | sphālitena | sphālitābhyām | sphālitaiḥ |
Dative | sphālitāya | sphālitābhyām | sphālitebhyaḥ |
Ablative | sphālitāt | sphālitābhyām | sphālitebhyaḥ |
Genitive | sphālitasya | sphālitayoḥ | sphālitānām |
Locative | sphālite | sphālitayoḥ | sphāliteṣu |