Declension table of ?sphālayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālayitavyam | sphālayitavye | sphālayitavyāni |
Vocative | sphālayitavya | sphālayitavye | sphālayitavyāni |
Accusative | sphālayitavyam | sphālayitavye | sphālayitavyāni |
Instrumental | sphālayitavyena | sphālayitavyābhyām | sphālayitavyaiḥ |
Dative | sphālayitavyāya | sphālayitavyābhyām | sphālayitavyebhyaḥ |
Ablative | sphālayitavyāt | sphālayitavyābhyām | sphālayitavyebhyaḥ |
Genitive | sphālayitavyasya | sphālayitavyayoḥ | sphālayitavyānām |
Locative | sphālayitavye | sphālayitavyayoḥ | sphālayitavyeṣu |