Declension table of ?sphālayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālayiṣyamāṇam | sphālayiṣyamāṇe | sphālayiṣyamāṇāni |
Vocative | sphālayiṣyamāṇa | sphālayiṣyamāṇe | sphālayiṣyamāṇāni |
Accusative | sphālayiṣyamāṇam | sphālayiṣyamāṇe | sphālayiṣyamāṇāni |
Instrumental | sphālayiṣyamāṇena | sphālayiṣyamāṇābhyām | sphālayiṣyamāṇaiḥ |
Dative | sphālayiṣyamāṇāya | sphālayiṣyamāṇābhyām | sphālayiṣyamāṇebhyaḥ |
Ablative | sphālayiṣyamāṇāt | sphālayiṣyamāṇābhyām | sphālayiṣyamāṇebhyaḥ |
Genitive | sphālayiṣyamāṇasya | sphālayiṣyamāṇayoḥ | sphālayiṣyamāṇānām |
Locative | sphālayiṣyamāṇe | sphālayiṣyamāṇayoḥ | sphālayiṣyamāṇeṣu |