Declension table of ?sphālayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālayiṣyamāṇaḥ | sphālayiṣyamāṇau | sphālayiṣyamāṇāḥ |
Vocative | sphālayiṣyamāṇa | sphālayiṣyamāṇau | sphālayiṣyamāṇāḥ |
Accusative | sphālayiṣyamāṇam | sphālayiṣyamāṇau | sphālayiṣyamāṇān |
Instrumental | sphālayiṣyamāṇena | sphālayiṣyamāṇābhyām | sphālayiṣyamāṇaiḥ sphālayiṣyamāṇebhiḥ |
Dative | sphālayiṣyamāṇāya | sphālayiṣyamāṇābhyām | sphālayiṣyamāṇebhyaḥ |
Ablative | sphālayiṣyamāṇāt | sphālayiṣyamāṇābhyām | sphālayiṣyamāṇebhyaḥ |
Genitive | sphālayiṣyamāṇasya | sphālayiṣyamāṇayoḥ | sphālayiṣyamāṇānām |
Locative | sphālayiṣyamāṇe | sphālayiṣyamāṇayoḥ | sphālayiṣyamāṇeṣu |