Declension table of ?sphālayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sphālayamānam | sphālayamāne | sphālayamānāni |
Vocative | sphālayamāna | sphālayamāne | sphālayamānāni |
Accusative | sphālayamānam | sphālayamāne | sphālayamānāni |
Instrumental | sphālayamānena | sphālayamānābhyām | sphālayamānaiḥ |
Dative | sphālayamānāya | sphālayamānābhyām | sphālayamānebhyaḥ |
Ablative | sphālayamānāt | sphālayamānābhyām | sphālayamānebhyaḥ |
Genitive | sphālayamānasya | sphālayamānayoḥ | sphālayamānānām |
Locative | sphālayamāne | sphālayamānayoḥ | sphālayamāneṣu |