Declension table of sphālana

Deva

NeuterSingularDualPlural
Nominativesphālanam sphālane sphālanāni
Vocativesphālana sphālane sphālanāni
Accusativesphālanam sphālane sphālanāni
Instrumentalsphālanena sphālanābhyām sphālanaiḥ
Dativesphālanāya sphālanābhyām sphālanebhyaḥ
Ablativesphālanāt sphālanābhyām sphālanebhyaḥ
Genitivesphālanasya sphālanayoḥ sphālanānām
Locativesphālane sphālanayoḥ sphālaneṣu

Compound sphālana -

Adverb -sphālanam -sphālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria