Declension table of sphāṭita

Deva

MasculineSingularDualPlural
Nominativesphāṭitaḥ sphāṭitau sphāṭitāḥ
Vocativesphāṭita sphāṭitau sphāṭitāḥ
Accusativesphāṭitam sphāṭitau sphāṭitān
Instrumentalsphāṭitena sphāṭitābhyām sphāṭitaiḥ sphāṭitebhiḥ
Dativesphāṭitāya sphāṭitābhyām sphāṭitebhyaḥ
Ablativesphāṭitāt sphāṭitābhyām sphāṭitebhyaḥ
Genitivesphāṭitasya sphāṭitayoḥ sphāṭitānām
Locativesphāṭite sphāṭitayoḥ sphāṭiteṣu

Compound sphāṭita -

Adverb -sphāṭitam -sphāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria